ग्लाह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लाह्यः
ग्लाह्यौ
ग्लाह्याः
सम्बोधन
ग्लाह्य
ग्लाह्यौ
ग्लाह्याः
द्वितीया
ग्लाह्यम्
ग्लाह्यौ
ग्लाह्यान्
तृतीया
ग्लाह्येन
ग्लाह्याभ्याम्
ग्लाह्यैः
चतुर्थी
ग्लाह्याय
ग्लाह्याभ्याम्
ग्लाह्येभ्यः
पञ्चमी
ग्लाह्यात् / ग्लाह्याद्
ग्लाह्याभ्याम्
ग्लाह्येभ्यः
षष्ठी
ग्लाह्यस्य
ग्लाह्ययोः
ग्लाह्यानाम्
सप्तमी
ग्लाह्ये
ग्लाह्ययोः
ग्लाह्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लाह्यः
ग्लाह्यौ
ग्लाह्याः
सम्बोधन
ग्लाह्य
ग्लाह्यौ
ग्लाह्याः
द्वितीया
ग्लाह्यम्
ग्लाह्यौ
ग्लाह्यान्
तृतीया
ग्लाह्येन
ग्लाह्याभ्याम्
ग्लाह्यैः
चतुर्थी
ग्लाह्याय
ग्लाह्याभ्याम्
ग्लाह्येभ्यः
पञ्चमी
ग्लाह्यात् / ग्लाह्याद्
ग्लाह्याभ्याम्
ग्लाह्येभ्यः
षष्ठी
ग्लाह्यस्य
ग्लाह्ययोः
ग्लाह्यानाम्
सप्तमी
ग्लाह्ये
ग्लाह्ययोः
ग्लाह्येषु


अन्याः