ग्लहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लहितव्यः
ग्लहितव्यौ
ग्लहितव्याः
सम्बोधन
ग्लहितव्य
ग्लहितव्यौ
ग्लहितव्याः
द्वितीया
ग्लहितव्यम्
ग्लहितव्यौ
ग्लहितव्यान्
तृतीया
ग्लहितव्येन
ग्लहितव्याभ्याम्
ग्लहितव्यैः
चतुर्थी
ग्लहितव्याय
ग्लहितव्याभ्याम्
ग्लहितव्येभ्यः
पञ्चमी
ग्लहितव्यात् / ग्लहितव्याद्
ग्लहितव्याभ्याम्
ग्लहितव्येभ्यः
षष्ठी
ग्लहितव्यस्य
ग्लहितव्ययोः
ग्लहितव्यानाम्
सप्तमी
ग्लहितव्ये
ग्लहितव्ययोः
ग्लहितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लहितव्यः
ग्लहितव्यौ
ग्लहितव्याः
सम्बोधन
ग्लहितव्य
ग्लहितव्यौ
ग्लहितव्याः
द्वितीया
ग्लहितव्यम्
ग्लहितव्यौ
ग्लहितव्यान्
तृतीया
ग्लहितव्येन
ग्लहितव्याभ्याम्
ग्लहितव्यैः
चतुर्थी
ग्लहितव्याय
ग्लहितव्याभ्याम्
ग्लहितव्येभ्यः
पञ्चमी
ग्लहितव्यात् / ग्लहितव्याद्
ग्लहितव्याभ्याम्
ग्लहितव्येभ्यः
षष्ठी
ग्लहितव्यस्य
ग्लहितव्ययोः
ग्लहितव्यानाम्
सप्तमी
ग्लहितव्ये
ग्लहितव्ययोः
ग्लहितव्येषु


अन्याः