ग्लहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लहमानः
ग्लहमानौ
ग्लहमानाः
सम्बोधन
ग्लहमान
ग्लहमानौ
ग्लहमानाः
द्वितीया
ग्लहमानम्
ग्लहमानौ
ग्लहमानान्
तृतीया
ग्लहमानेन
ग्लहमानाभ्याम्
ग्लहमानैः
चतुर्थी
ग्लहमानाय
ग्लहमानाभ्याम्
ग्लहमानेभ्यः
पञ्चमी
ग्लहमानात् / ग्लहमानाद्
ग्लहमानाभ्याम्
ग्लहमानेभ्यः
षष्ठी
ग्लहमानस्य
ग्लहमानयोः
ग्लहमानानाम्
सप्तमी
ग्लहमाने
ग्लहमानयोः
ग्लहमानेषु
 
एक
द्वि
बहु
प्रथमा
ग्लहमानः
ग्लहमानौ
ग्लहमानाः
सम्बोधन
ग्लहमान
ग्लहमानौ
ग्लहमानाः
द्वितीया
ग्लहमानम्
ग्लहमानौ
ग्लहमानान्
तृतीया
ग्लहमानेन
ग्लहमानाभ्याम्
ग्लहमानैः
चतुर्थी
ग्लहमानाय
ग्लहमानाभ्याम्
ग्लहमानेभ्यः
पञ्चमी
ग्लहमानात् / ग्लहमानाद्
ग्लहमानाभ्याम्
ग्लहमानेभ्यः
षष्ठी
ग्लहमानस्य
ग्लहमानयोः
ग्लहमानानाम्
सप्तमी
ग्लहमाने
ग्लहमानयोः
ग्लहमानेषु


अन्याः