ग्लहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लहनीयः
ग्लहनीयौ
ग्लहनीयाः
सम्बोधन
ग्लहनीय
ग्लहनीयौ
ग्लहनीयाः
द्वितीया
ग्लहनीयम्
ग्लहनीयौ
ग्लहनीयान्
तृतीया
ग्लहनीयेन
ग्लहनीयाभ्याम्
ग्लहनीयैः
चतुर्थी
ग्लहनीयाय
ग्लहनीयाभ्याम्
ग्लहनीयेभ्यः
पञ्चमी
ग्लहनीयात् / ग्लहनीयाद्
ग्लहनीयाभ्याम्
ग्लहनीयेभ्यः
षष्ठी
ग्लहनीयस्य
ग्लहनीययोः
ग्लहनीयानाम्
सप्तमी
ग्लहनीये
ग्लहनीययोः
ग्लहनीयेषु
 
एक
द्वि
बहु
प्रथमा
ग्लहनीयः
ग्लहनीयौ
ग्लहनीयाः
सम्बोधन
ग्लहनीय
ग्लहनीयौ
ग्लहनीयाः
द्वितीया
ग्लहनीयम्
ग्लहनीयौ
ग्लहनीयान्
तृतीया
ग्लहनीयेन
ग्लहनीयाभ्याम्
ग्लहनीयैः
चतुर्थी
ग्लहनीयाय
ग्लहनीयाभ्याम्
ग्लहनीयेभ्यः
पञ्चमी
ग्लहनीयात् / ग्लहनीयाद्
ग्लहनीयाभ्याम्
ग्लहनीयेभ्यः
षष्ठी
ग्लहनीयस्य
ग्लहनीययोः
ग्लहनीयानाम्
सप्तमी
ग्लहनीये
ग्लहनीययोः
ग्लहनीयेषु


अन्याः