ग्रैव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रैवः
ग्रैवौ
ग्रैवाः
सम्बोधन
ग्रैव
ग्रैवौ
ग्रैवाः
द्वितीया
ग्रैवम्
ग्रैवौ
ग्रैवान्
तृतीया
ग्रैवेण
ग्रैवाभ्याम्
ग्रैवैः
चतुर्थी
ग्रैवाय
ग्रैवाभ्याम्
ग्रैवेभ्यः
पञ्चमी
ग्रैवात् / ग्रैवाद्
ग्रैवाभ्याम्
ग्रैवेभ्यः
षष्ठी
ग्रैवस्य
ग्रैवयोः
ग्रैवाणाम्
सप्तमी
ग्रैवे
ग्रैवयोः
ग्रैवेषु
 
एक
द्वि
बहु
प्रथमा
ग्रैवः
ग्रैवौ
ग्रैवाः
सम्बोधन
ग्रैव
ग्रैवौ
ग्रैवाः
द्वितीया
ग्रैवम्
ग्रैवौ
ग्रैवान्
तृतीया
ग्रैवेण
ग्रैवाभ्याम्
ग्रैवैः
चतुर्थी
ग्रैवाय
ग्रैवाभ्याम्
ग्रैवेभ्यः
पञ्चमी
ग्रैवात् / ग्रैवाद्
ग्रैवाभ्याम्
ग्रैवेभ्यः
षष्ठी
ग्रैवस्य
ग्रैवयोः
ग्रैवाणाम्
सप्तमी
ग्रैवे
ग्रैवयोः
ग्रैवेषु


अन्याः