ग्रैवाक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रैवाक्षः
ग्रैवाक्षौ
ग्रैवाक्षाः
सम्बोधन
ग्रैवाक्ष
ग्रैवाक्षौ
ग्रैवाक्षाः
द्वितीया
ग्रैवाक्षम्
ग्रैवाक्षौ
ग्रैवाक्षान्
तृतीया
ग्रैवाक्षेण
ग्रैवाक्षाभ्याम्
ग्रैवाक्षैः
चतुर्थी
ग्रैवाक्षाय
ग्रैवाक्षाभ्याम्
ग्रैवाक्षेभ्यः
पञ्चमी
ग्रैवाक्षात् / ग्रैवाक्षाद्
ग्रैवाक्षाभ्याम्
ग्रैवाक्षेभ्यः
षष्ठी
ग्रैवाक्षस्य
ग्रैवाक्षयोः
ग्रैवाक्षाणाम्
सप्तमी
ग्रैवाक्षे
ग्रैवाक्षयोः
ग्रैवाक्षेषु
 
एक
द्वि
बहु
प्रथमा
ग्रैवाक्षः
ग्रैवाक्षौ
ग्रैवाक्षाः
सम्बोधन
ग्रैवाक्ष
ग्रैवाक्षौ
ग्रैवाक्षाः
द्वितीया
ग्रैवाक्षम्
ग्रैवाक्षौ
ग्रैवाक्षान्
तृतीया
ग्रैवाक्षेण
ग्रैवाक्षाभ्याम्
ग्रैवाक्षैः
चतुर्थी
ग्रैवाक्षाय
ग्रैवाक्षाभ्याम्
ग्रैवाक्षेभ्यः
पञ्चमी
ग्रैवाक्षात् / ग्रैवाक्षाद्
ग्रैवाक्षाभ्याम्
ग्रैवाक्षेभ्यः
षष्ठी
ग्रैवाक्षस्य
ग्रैवाक्षयोः
ग्रैवाक्षाणाम्
सप्तमी
ग्रैवाक्षे
ग्रैवाक्षयोः
ग्रैवाक्षेषु