ग्राह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्राह्यः
ग्राह्यौ
ग्राह्याः
सम्बोधन
ग्राह्य
ग्राह्यौ
ग्राह्याः
द्वितीया
ग्राह्यम्
ग्राह्यौ
ग्राह्यान्
तृतीया
ग्राह्येण
ग्राह्याभ्याम्
ग्राह्यैः
चतुर्थी
ग्राह्याय
ग्राह्याभ्याम्
ग्राह्येभ्यः
पञ्चमी
ग्राह्यात् / ग्राह्याद्
ग्राह्याभ्याम्
ग्राह्येभ्यः
षष्ठी
ग्राह्यस्य
ग्राह्ययोः
ग्राह्याणाम्
सप्तमी
ग्राह्ये
ग्राह्ययोः
ग्राह्येषु
 
एक
द्वि
बहु
प्रथमा
ग्राह्यः
ग्राह्यौ
ग्राह्याः
सम्बोधन
ग्राह्य
ग्राह्यौ
ग्राह्याः
द्वितीया
ग्राह्यम्
ग्राह्यौ
ग्राह्यान्
तृतीया
ग्राह्येण
ग्राह्याभ्याम्
ग्राह्यैः
चतुर्थी
ग्राह्याय
ग्राह्याभ्याम्
ग्राह्येभ्यः
पञ्चमी
ग्राह्यात् / ग्राह्याद्
ग्राह्याभ्याम्
ग्राह्येभ्यः
षष्ठी
ग्राह्यस्य
ग्राह्ययोः
ग्राह्याणाम्
सप्तमी
ग्राह्ये
ग्राह्ययोः
ग्राह्येषु


अन्याः