ग्राहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्राहकः
ग्राहकौ
ग्राहकाः
सम्बोधन
ग्राहक
ग्राहकौ
ग्राहकाः
द्वितीया
ग्राहकम्
ग्राहकौ
ग्राहकान्
तृतीया
ग्राहकेण
ग्राहकाभ्याम्
ग्राहकैः
चतुर्थी
ग्राहकाय
ग्राहकाभ्याम्
ग्राहकेभ्यः
पञ्चमी
ग्राहकात् / ग्राहकाद्
ग्राहकाभ्याम्
ग्राहकेभ्यः
षष्ठी
ग्राहकस्य
ग्राहकयोः
ग्राहकाणाम्
सप्तमी
ग्राहके
ग्राहकयोः
ग्राहकेषु
 
एक
द्वि
बहु
प्रथमा
ग्राहकः
ग्राहकौ
ग्राहकाः
सम्बोधन
ग्राहक
ग्राहकौ
ग्राहकाः
द्वितीया
ग्राहकम्
ग्राहकौ
ग्राहकान्
तृतीया
ग्राहकेण
ग्राहकाभ्याम्
ग्राहकैः
चतुर्थी
ग्राहकाय
ग्राहकाभ्याम्
ग्राहकेभ्यः
पञ्चमी
ग्राहकात् / ग्राहकाद्
ग्राहकाभ्याम्
ग्राहकेभ्यः
षष्ठी
ग्राहकस्य
ग्राहकयोः
ग्राहकाणाम्
सप्तमी
ग्राहके
ग्राहकयोः
ग्राहकेषु


अन्याः