ग्राम्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्राम्यः
ग्राम्यौ
ग्राम्याः
सम्बोधन
ग्राम्य
ग्राम्यौ
ग्राम्याः
द्वितीया
ग्राम्यम्
ग्राम्यौ
ग्राम्यान्
तृतीया
ग्राम्येण
ग्राम्याभ्याम्
ग्राम्यैः
चतुर्थी
ग्राम्याय
ग्राम्याभ्याम्
ग्राम्येभ्यः
पञ्चमी
ग्राम्यात् / ग्राम्याद्
ग्राम्याभ्याम्
ग्राम्येभ्यः
षष्ठी
ग्राम्यस्य
ग्राम्ययोः
ग्राम्याणाम्
सप्तमी
ग्राम्ये
ग्राम्ययोः
ग्राम्येषु
 
एक
द्वि
बहु
प्रथमा
ग्राम्यः
ग्राम्यौ
ग्राम्याः
सम्बोधन
ग्राम्य
ग्राम्यौ
ग्राम्याः
द्वितीया
ग्राम्यम्
ग्राम्यौ
ग्राम्यान्
तृतीया
ग्राम्येण
ग्राम्याभ्याम्
ग्राम्यैः
चतुर्थी
ग्राम्याय
ग्राम्याभ्याम्
ग्राम्येभ्यः
पञ्चमी
ग्राम्यात् / ग्राम्याद्
ग्राम्याभ्याम्
ग्राम्येभ्यः
षष्ठी
ग्राम्यस्य
ग्राम्ययोः
ग्राम्याणाम्
सप्तमी
ग्राम्ये
ग्राम्ययोः
ग्राम्येषु


अन्याः