ग्रामयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रामयितव्यः
ग्रामयितव्यौ
ग्रामयितव्याः
सम्बोधन
ग्रामयितव्य
ग्रामयितव्यौ
ग्रामयितव्याः
द्वितीया
ग्रामयितव्यम्
ग्रामयितव्यौ
ग्रामयितव्यान्
तृतीया
ग्रामयितव्येन
ग्रामयितव्याभ्याम्
ग्रामयितव्यैः
चतुर्थी
ग्रामयितव्याय
ग्रामयितव्याभ्याम्
ग्रामयितव्येभ्यः
पञ्चमी
ग्रामयितव्यात् / ग्रामयितव्याद्
ग्रामयितव्याभ्याम्
ग्रामयितव्येभ्यः
षष्ठी
ग्रामयितव्यस्य
ग्रामयितव्ययोः
ग्रामयितव्यानाम्
सप्तमी
ग्रामयितव्ये
ग्रामयितव्ययोः
ग्रामयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रामयितव्यः
ग्रामयितव्यौ
ग्रामयितव्याः
सम्बोधन
ग्रामयितव्य
ग्रामयितव्यौ
ग्रामयितव्याः
द्वितीया
ग्रामयितव्यम्
ग्रामयितव्यौ
ग्रामयितव्यान्
तृतीया
ग्रामयितव्येन
ग्रामयितव्याभ्याम्
ग्रामयितव्यैः
चतुर्थी
ग्रामयितव्याय
ग्रामयितव्याभ्याम्
ग्रामयितव्येभ्यः
पञ्चमी
ग्रामयितव्यात् / ग्रामयितव्याद्
ग्रामयितव्याभ्याम्
ग्रामयितव्येभ्यः
षष्ठी
ग्रामयितव्यस्य
ग्रामयितव्ययोः
ग्रामयितव्यानाम्
सप्तमी
ग्रामयितव्ये
ग्रामयितव्ययोः
ग्रामयितव्येषु


अन्याः