ग्रसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
सम्बोधन
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
द्वितीया
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
तृतीया
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
चतुर्थी
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
पञ्चमी
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
षष्ठी
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
सप्तमी
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
सम्बोधन
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
द्वितीया
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
तृतीया
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
चतुर्थी
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
पञ्चमी
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
षष्ठी
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
सप्तमी
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु


अन्याः