ग्रन्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थः
ग्रन्थौ
ग्रन्थाः
सम्बोधन
ग्रन्थ
ग्रन्थौ
ग्रन्थाः
द्वितीया
ग्रन्थम्
ग्रन्थौ
ग्रन्थान्
तृतीया
ग्रन्थेन
ग्रन्थाभ्याम्
ग्रन्थैः
चतुर्थी
ग्रन्थाय
ग्रन्थाभ्याम्
ग्रन्थेभ्यः
पञ्चमी
ग्रन्थात् / ग्रन्थाद्
ग्रन्थाभ्याम्
ग्रन्थेभ्यः
षष्ठी
ग्रन्थस्य
ग्रन्थयोः
ग्रन्थानाम्
सप्तमी
ग्रन्थे
ग्रन्थयोः
ग्रन्थेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थः
ग्रन्थौ
ग्रन्थाः
सम्बोधन
ग्रन्थ
ग्रन्थौ
ग्रन्थाः
द्वितीया
ग्रन्थम्
ग्रन्थौ
ग्रन्थान्
तृतीया
ग्रन्थेन
ग्रन्थाभ्याम्
ग्रन्थैः
चतुर्थी
ग्रन्थाय
ग्रन्थाभ्याम्
ग्रन्थेभ्यः
पञ्चमी
ग्रन्थात् / ग्रन्थाद्
ग्रन्थाभ्याम्
ग्रन्थेभ्यः
षष्ठी
ग्रन्थस्य
ग्रन्थयोः
ग्रन्थानाम्
सप्तमी
ग्रन्थे
ग्रन्थयोः
ग्रन्थेषु


अन्याः