ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यते
ग्रन्थ्येते
ग्रन्थ्यन्ते
मध्यम
ग्रन्थ्यसे
ग्रन्थ्येथे
ग्रन्थ्यध्वे
उत्तम
ग्रन्थ्ये
ग्रन्थ्यावहे
ग्रन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जग्रन्थे
जग्रन्थाते
जग्रन्थिरे
मध्यम
जग्रन्थिषे
जग्रन्थाथे
जग्रन्थिध्वे
उत्तम
जग्रन्थे
जग्रन्थिवहे
जग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिता
ग्रन्थितारौ
ग्रन्थितारः
मध्यम
ग्रन्थितासे
ग्रन्थितासाथे
ग्रन्थिताध्वे
उत्तम
ग्रन्थिताहे
ग्रन्थितास्वहे
ग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिष्यते
ग्रन्थिष्येते
ग्रन्थिष्यन्ते
मध्यम
ग्रन्थिष्यसे
ग्रन्थिष्येथे
ग्रन्थिष्यध्वे
उत्तम
ग्रन्थिष्ये
ग्रन्थिष्यावहे
ग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यताम्
ग्रन्थ्येताम्
ग्रन्थ्यन्ताम्
मध्यम
ग्रन्थ्यस्व
ग्रन्थ्येथाम्
ग्रन्थ्यध्वम्
उत्तम
ग्रन्थ्यै
ग्रन्थ्यावहै
ग्रन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थ्यत
अग्रन्थ्येताम्
अग्रन्थ्यन्त
मध्यम
अग्रन्थ्यथाः
अग्रन्थ्येथाम्
अग्रन्थ्यध्वम्
उत्तम
अग्रन्थ्ये
अग्रन्थ्यावहि
अग्रन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्येत
ग्रन्थ्येयाताम्
ग्रन्थ्येरन्
मध्यम
ग्रन्थ्येथाः
ग्रन्थ्येयाथाम्
ग्रन्थ्येध्वम्
उत्तम
ग्रन्थ्येय
ग्रन्थ्येवहि
ग्रन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिषीष्ट
ग्रन्थिषीयास्ताम्
ग्रन्थिषीरन्
मध्यम
ग्रन्थिषीष्ठाः
ग्रन्थिषीयास्थाम्
ग्रन्थिषीध्वम्
उत्तम
ग्रन्थिषीय
ग्रन्थिषीवहि
ग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थि
अग्रन्थिषाताम्
अग्रन्थिषत
मध्यम
अग्रन्थिष्ठाः
अग्रन्थिषाथाम्
अग्रन्थिढ्वम्
उत्तम
अग्रन्थिषि
अग्रन्थिष्वहि
अग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थिष्यत
अग्रन्थिष्येताम्
अग्रन्थिष्यन्त
मध्यम
अग्रन्थिष्यथाः
अग्रन्थिष्येथाम्
अग्रन्थिष्यध्वम्
उत्तम
अग्रन्थिष्ये
अग्रन्थिष्यावहि
अग्रन्थिष्यामहि