ग्रन्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थितव्यः
ग्रन्थितव्यौ
ग्रन्थितव्याः
सम्बोधन
ग्रन्थितव्य
ग्रन्थितव्यौ
ग्रन्थितव्याः
द्वितीया
ग्रन्थितव्यम्
ग्रन्थितव्यौ
ग्रन्थितव्यान्
तृतीया
ग्रन्थितव्येन
ग्रन्थितव्याभ्याम्
ग्रन्थितव्यैः
चतुर्थी
ग्रन्थितव्याय
ग्रन्थितव्याभ्याम्
ग्रन्थितव्येभ्यः
पञ्चमी
ग्रन्थितव्यात् / ग्रन्थितव्याद्
ग्रन्थितव्याभ्याम्
ग्रन्थितव्येभ्यः
षष्ठी
ग्रन्थितव्यस्य
ग्रन्थितव्ययोः
ग्रन्थितव्यानाम्
सप्तमी
ग्रन्थितव्ये
ग्रन्थितव्ययोः
ग्रन्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थितव्यः
ग्रन्थितव्यौ
ग्रन्थितव्याः
सम्बोधन
ग्रन्थितव्य
ग्रन्थितव्यौ
ग्रन्थितव्याः
द्वितीया
ग्रन्थितव्यम्
ग्रन्थितव्यौ
ग्रन्थितव्यान्
तृतीया
ग्रन्थितव्येन
ग्रन्थितव्याभ्याम्
ग्रन्थितव्यैः
चतुर्थी
ग्रन्थितव्याय
ग्रन्थितव्याभ्याम्
ग्रन्थितव्येभ्यः
पञ्चमी
ग्रन्थितव्यात् / ग्रन्थितव्याद्
ग्रन्थितव्याभ्याम्
ग्रन्थितव्येभ्यः
षष्ठी
ग्रन्थितव्यस्य
ग्रन्थितव्ययोः
ग्रन्थितव्यानाम्
सप्तमी
ग्रन्थितव्ये
ग्रन्थितव्ययोः
ग्रन्थितव्येषु


अन्याः