ग्रन्थयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थयितव्यः
ग्रन्थयितव्यौ
ग्रन्थयितव्याः
सम्बोधन
ग्रन्थयितव्य
ग्रन्थयितव्यौ
ग्रन्थयितव्याः
द्वितीया
ग्रन्थयितव्यम्
ग्रन्थयितव्यौ
ग्रन्थयितव्यान्
तृतीया
ग्रन्थयितव्येन
ग्रन्थयितव्याभ्याम्
ग्रन्थयितव्यैः
चतुर्थी
ग्रन्थयितव्याय
ग्रन्थयितव्याभ्याम्
ग्रन्थयितव्येभ्यः
पञ्चमी
ग्रन्थयितव्यात् / ग्रन्थयितव्याद्
ग्रन्थयितव्याभ्याम्
ग्रन्थयितव्येभ्यः
षष्ठी
ग्रन्थयितव्यस्य
ग्रन्थयितव्ययोः
ग्रन्थयितव्यानाम्
सप्तमी
ग्रन्थयितव्ये
ग्रन्थयितव्ययोः
ग्रन्थयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थयितव्यः
ग्रन्थयितव्यौ
ग्रन्थयितव्याः
सम्बोधन
ग्रन्थयितव्य
ग्रन्थयितव्यौ
ग्रन्थयितव्याः
द्वितीया
ग्रन्थयितव्यम्
ग्रन्थयितव्यौ
ग्रन्थयितव्यान्
तृतीया
ग्रन्थयितव्येन
ग्रन्थयितव्याभ्याम्
ग्रन्थयितव्यैः
चतुर्थी
ग्रन्थयितव्याय
ग्रन्थयितव्याभ्याम्
ग्रन्थयितव्येभ्यः
पञ्चमी
ग्रन्थयितव्यात् / ग्रन्थयितव्याद्
ग्रन्थयितव्याभ्याम्
ग्रन्थयितव्येभ्यः
षष्ठी
ग्रन्थयितव्यस्य
ग्रन्थयितव्ययोः
ग्रन्थयितव्यानाम्
सप्तमी
ग्रन्थयितव्ये
ग्रन्थयितव्ययोः
ग्रन्थयितव्येषु


अन्याः