ग्रन्थमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थमानः
ग्रन्थमानौ
ग्रन्थमानाः
सम्बोधन
ग्रन्थमान
ग्रन्थमानौ
ग्रन्थमानाः
द्वितीया
ग्रन्थमानम्
ग्रन्थमानौ
ग्रन्थमानान्
तृतीया
ग्रन्थमानेन
ग्रन्थमानाभ्याम्
ग्रन्थमानैः
चतुर्थी
ग्रन्थमानाय
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
पञ्चमी
ग्रन्थमानात् / ग्रन्थमानाद्
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
षष्ठी
ग्रन्थमानस्य
ग्रन्थमानयोः
ग्रन्थमानानाम्
सप्तमी
ग्रन्थमाने
ग्रन्थमानयोः
ग्रन्थमानेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थमानः
ग्रन्थमानौ
ग्रन्थमानाः
सम्बोधन
ग्रन्थमान
ग्रन्थमानौ
ग्रन्थमानाः
द्वितीया
ग्रन्थमानम्
ग्रन्थमानौ
ग्रन्थमानान्
तृतीया
ग्रन्थमानेन
ग्रन्थमानाभ्याम्
ग्रन्थमानैः
चतुर्थी
ग्रन्थमानाय
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
पञ्चमी
ग्रन्थमानात् / ग्रन्थमानाद्
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
षष्ठी
ग्रन्थमानस्य
ग्रन्थमानयोः
ग्रन्थमानानाम्
सप्तमी
ग्रन्थमाने
ग्रन्थमानयोः
ग्रन्थमानेषु


अन्याः