ग्रन्थपाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थपालः
ग्रन्थपालौ
ग्रन्थपालाः
सम्बोधन
ग्रन्थपाल
ग्रन्थपालौ
ग्रन्थपालाः
द्वितीया
ग्रन्थपालम्
ग्रन्थपालौ
ग्रन्थपालान्
तृतीया
ग्रन्थपालेन
ग्रन्थपालाभ्याम्
ग्रन्थपालैः
चतुर्थी
ग्रन्थपालाय
ग्रन्थपालाभ्याम्
ग्रन्थपालेभ्यः
पञ्चमी
ग्रन्थपालात् / ग्रन्थपालाद्
ग्रन्थपालाभ्याम्
ग्रन्थपालेभ्यः
षष्ठी
ग्रन्थपालस्य
ग्रन्थपालयोः
ग्रन्थपालानाम्
सप्तमी
ग्रन्थपाले
ग्रन्थपालयोः
ग्रन्थपालेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थपालः
ग्रन्थपालौ
ग्रन्थपालाः
सम्बोधन
ग्रन्थपाल
ग्रन्थपालौ
ग्रन्थपालाः
द्वितीया
ग्रन्थपालम्
ग्रन्थपालौ
ग्रन्थपालान्
तृतीया
ग्रन्थपालेन
ग्रन्थपालाभ्याम्
ग्रन्थपालैः
चतुर्थी
ग्रन्थपालाय
ग्रन्थपालाभ्याम्
ग्रन्थपालेभ्यः
पञ्चमी
ग्रन्थपालात् / ग्रन्थपालाद्
ग्रन्थपालाभ्याम्
ग्रन्थपालेभ्यः
षष्ठी
ग्रन्थपालस्य
ग्रन्थपालयोः
ग्रन्थपालानाम्
सप्तमी
ग्रन्थपाले
ग्रन्थपालयोः
ग्रन्थपालेषु