ग्रन्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थनीयः
ग्रन्थनीयौ
ग्रन्थनीयाः
सम्बोधन
ग्रन्थनीय
ग्रन्थनीयौ
ग्रन्थनीयाः
द्वितीया
ग्रन्थनीयम्
ग्रन्थनीयौ
ग्रन्थनीयान्
तृतीया
ग्रन्थनीयेन
ग्रन्थनीयाभ्याम्
ग्रन्थनीयैः
चतुर्थी
ग्रन्थनीयाय
ग्रन्थनीयाभ्याम्
ग्रन्थनीयेभ्यः
पञ्चमी
ग्रन्थनीयात् / ग्रन्थनीयाद्
ग्रन्थनीयाभ्याम्
ग्रन्थनीयेभ्यः
षष्ठी
ग्रन्थनीयस्य
ग्रन्थनीययोः
ग्रन्थनीयानाम्
सप्तमी
ग्रन्थनीये
ग्रन्थनीययोः
ग्रन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थनीयः
ग्रन्थनीयौ
ग्रन्थनीयाः
सम्बोधन
ग्रन्थनीय
ग्रन्थनीयौ
ग्रन्थनीयाः
द्वितीया
ग्रन्थनीयम्
ग्रन्थनीयौ
ग्रन्थनीयान्
तृतीया
ग्रन्थनीयेन
ग्रन्थनीयाभ्याम्
ग्रन्थनीयैः
चतुर्थी
ग्रन्थनीयाय
ग्रन्थनीयाभ्याम्
ग्रन्थनीयेभ्यः
पञ्चमी
ग्रन्थनीयात् / ग्रन्थनीयाद्
ग्रन्थनीयाभ्याम्
ग्रन्थनीयेभ्यः
षष्ठी
ग्रन्थनीयस्य
ग्रन्थनीययोः
ग्रन्थनीयानाम्
सप्तमी
ग्रन्थनीये
ग्रन्थनीययोः
ग्रन्थनीयेषु


अन्याः