गौसहस्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
सम्बोधन
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
द्वितीया
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
तृतीया
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
चतुर्थी
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
पञ्चमी
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
षष्ठी
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
सप्तमी
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
एक
द्वि
बहु
प्रथमा
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
सम्बोधन
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
द्वितीया
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
तृतीया
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
चतुर्थी
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
पञ्चमी
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
षष्ठी
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
सप्तमी
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


अन्याः