गौल्मिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौल्मिकः
गौल्मिकौ
गौल्मिकाः
सम्बोधन
गौल्मिक
गौल्मिकौ
गौल्मिकाः
द्वितीया
गौल्मिकम्
गौल्मिकौ
गौल्मिकान्
तृतीया
गौल्मिकेन
गौल्मिकाभ्याम्
गौल्मिकैः
चतुर्थी
गौल्मिकाय
गौल्मिकाभ्याम्
गौल्मिकेभ्यः
पञ्चमी
गौल्मिकात् / गौल्मिकाद्
गौल्मिकाभ्याम्
गौल्मिकेभ्यः
षष्ठी
गौल्मिकस्य
गौल्मिकयोः
गौल्मिकानाम्
सप्तमी
गौल्मिके
गौल्मिकयोः
गौल्मिकेषु
 
एक
द्वि
बहु
प्रथमा
गौल्मिकः
गौल्मिकौ
गौल्मिकाः
सम्बोधन
गौल्मिक
गौल्मिकौ
गौल्मिकाः
द्वितीया
गौल्मिकम्
गौल्मिकौ
गौल्मिकान्
तृतीया
गौल्मिकेन
गौल्मिकाभ्याम्
गौल्मिकैः
चतुर्थी
गौल्मिकाय
गौल्मिकाभ्याम्
गौल्मिकेभ्यः
पञ्चमी
गौल्मिकात् / गौल्मिकाद्
गौल्मिकाभ्याम्
गौल्मिकेभ्यः
षष्ठी
गौल्मिकस्य
गौल्मिकयोः
गौल्मिकानाम्
सप्तमी
गौल्मिके
गौल्मिकयोः
गौल्मिकेषु