गौलोमन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौलोमनः
गौलोमनौ
गौलोमनाः
सम्बोधन
गौलोमन
गौलोमनौ
गौलोमनाः
द्वितीया
गौलोमनम्
गौलोमनौ
गौलोमनान्
तृतीया
गौलोमनेन
गौलोमनाभ्याम्
गौलोमनैः
चतुर्थी
गौलोमनाय
गौलोमनाभ्याम्
गौलोमनेभ्यः
पञ्चमी
गौलोमनात् / गौलोमनाद्
गौलोमनाभ्याम्
गौलोमनेभ्यः
षष्ठी
गौलोमनस्य
गौलोमनयोः
गौलोमनानाम्
सप्तमी
गौलोमने
गौलोमनयोः
गौलोमनेषु
 
एक
द्वि
बहु
प्रथमा
गौलोमनः
गौलोमनौ
गौलोमनाः
सम्बोधन
गौलोमन
गौलोमनौ
गौलोमनाः
द्वितीया
गौलोमनम्
गौलोमनौ
गौलोमनान्
तृतीया
गौलोमनेन
गौलोमनाभ्याम्
गौलोमनैः
चतुर्थी
गौलोमनाय
गौलोमनाभ्याम्
गौलोमनेभ्यः
पञ्चमी
गौलोमनात् / गौलोमनाद्
गौलोमनाभ्याम्
गौलोमनेभ्यः
षष्ठी
गौलोमनस्य
गौलोमनयोः
गौलोमनानाम्
सप्तमी
गौलोमने
गौलोमनयोः
गौलोमनेषु


अन्याः