गौलक्षणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौलक्षणिकः
गौलक्षणिकौ
गौलक्षणिकाः
सम्बोधन
गौलक्षणिक
गौलक्षणिकौ
गौलक्षणिकाः
द्वितीया
गौलक्षणिकम्
गौलक्षणिकौ
गौलक्षणिकान्
तृतीया
गौलक्षणिकेन
गौलक्षणिकाभ्याम्
गौलक्षणिकैः
चतुर्थी
गौलक्षणिकाय
गौलक्षणिकाभ्याम्
गौलक्षणिकेभ्यः
पञ्चमी
गौलक्षणिकात् / गौलक्षणिकाद्
गौलक्षणिकाभ्याम्
गौलक्षणिकेभ्यः
षष्ठी
गौलक्षणिकस्य
गौलक्षणिकयोः
गौलक्षणिकानाम्
सप्तमी
गौलक्षणिके
गौलक्षणिकयोः
गौलक्षणिकेषु
 
एक
द्वि
बहु
प्रथमा
गौलक्षणिकः
गौलक्षणिकौ
गौलक्षणिकाः
सम्बोधन
गौलक्षणिक
गौलक्षणिकौ
गौलक्षणिकाः
द्वितीया
गौलक्षणिकम्
गौलक्षणिकौ
गौलक्षणिकान्
तृतीया
गौलक्षणिकेन
गौलक्षणिकाभ्याम्
गौलक्षणिकैः
चतुर्थी
गौलक्षणिकाय
गौलक्षणिकाभ्याम्
गौलक्षणिकेभ्यः
पञ्चमी
गौलक्षणिकात् / गौलक्षणिकाद्
गौलक्षणिकाभ्याम्
गौलक्षणिकेभ्यः
षष्ठी
गौलक्षणिकस्य
गौलक्षणिकयोः
गौलक्षणिकानाम्
सप्तमी
गौलक्षणिके
गौलक्षणिकयोः
गौलक्षणिकेषु


अन्याः