गौरग्रीवीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौरग्रीवीयः
गौरग्रीवीयौ
गौरग्रीवीयाः
सम्बोधन
गौरग्रीवीय
गौरग्रीवीयौ
गौरग्रीवीयाः
द्वितीया
गौरग्रीवीयम्
गौरग्रीवीयौ
गौरग्रीवीयान्
तृतीया
गौरग्रीवीयेण
गौरग्रीवीयाभ्याम्
गौरग्रीवीयैः
चतुर्थी
गौरग्रीवीयाय
गौरग्रीवीयाभ्याम्
गौरग्रीवीयेभ्यः
पञ्चमी
गौरग्रीवीयात् / गौरग्रीवीयाद्
गौरग्रीवीयाभ्याम्
गौरग्रीवीयेभ्यः
षष्ठी
गौरग्रीवीयस्य
गौरग्रीवीययोः
गौरग्रीवीयाणाम्
सप्तमी
गौरग्रीवीये
गौरग्रीवीययोः
गौरग्रीवीयेषु
 
एक
द्वि
बहु
प्रथमा
गौरग्रीवीयः
गौरग्रीवीयौ
गौरग्रीवीयाः
सम्बोधन
गौरग्रीवीय
गौरग्रीवीयौ
गौरग्रीवीयाः
द्वितीया
गौरग्रीवीयम्
गौरग्रीवीयौ
गौरग्रीवीयान्
तृतीया
गौरग्रीवीयेण
गौरग्रीवीयाभ्याम्
गौरग्रीवीयैः
चतुर्थी
गौरग्रीवीयाय
गौरग्रीवीयाभ्याम्
गौरग्रीवीयेभ्यः
पञ्चमी
गौरग्रीवीयात् / गौरग्रीवीयाद्
गौरग्रीवीयाभ्याम्
गौरग्रीवीयेभ्यः
षष्ठी
गौरग्रीवीयस्य
गौरग्रीवीययोः
गौरग्रीवीयाणाम्
सप्तमी
गौरग्रीवीये
गौरग्रीवीययोः
गौरग्रीवीयेषु


अन्याः