गौमथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौमथिकः
गौमथिकौ
गौमथिकाः
सम्बोधन
गौमथिक
गौमथिकौ
गौमथिकाः
द्वितीया
गौमथिकम्
गौमथिकौ
गौमथिकान्
तृतीया
गौमथिकेन
गौमथिकाभ्याम्
गौमथिकैः
चतुर्थी
गौमथिकाय
गौमथिकाभ्याम्
गौमथिकेभ्यः
पञ्चमी
गौमथिकात् / गौमथिकाद्
गौमथिकाभ्याम्
गौमथिकेभ्यः
षष्ठी
गौमथिकस्य
गौमथिकयोः
गौमथिकानाम्
सप्तमी
गौमथिके
गौमथिकयोः
गौमथिकेषु
 
एक
द्वि
बहु
प्रथमा
गौमथिकः
गौमथिकौ
गौमथिकाः
सम्बोधन
गौमथिक
गौमथिकौ
गौमथिकाः
द्वितीया
गौमथिकम्
गौमथिकौ
गौमथिकान्
तृतीया
गौमथिकेन
गौमथिकाभ्याम्
गौमथिकैः
चतुर्थी
गौमथिकाय
गौमथिकाभ्याम्
गौमथिकेभ्यः
पञ्चमी
गौमथिकात् / गौमथिकाद्
गौमथिकाभ्याम्
गौमथिकेभ्यः
षष्ठी
गौमथिकस्य
गौमथिकयोः
गौमथिकानाम्
सप्तमी
गौमथिके
गौमथिकयोः
गौमथिकेषु


अन्याः