गौमत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौमतः
गौमतौ
गौमताः
सम्बोधन
गौमत
गौमतौ
गौमताः
द्वितीया
गौमतम्
गौमतौ
गौमतान्
तृतीया
गौमतेन
गौमताभ्याम्
गौमतैः
चतुर्थी
गौमताय
गौमताभ्याम्
गौमतेभ्यः
पञ्चमी
गौमतात् / गौमताद्
गौमताभ्याम्
गौमतेभ्यः
षष्ठी
गौमतस्य
गौमतयोः
गौमतानाम्
सप्तमी
गौमते
गौमतयोः
गौमतेषु
 
एक
द्वि
बहु
प्रथमा
गौमतः
गौमतौ
गौमताः
सम्बोधन
गौमत
गौमतौ
गौमताः
द्वितीया
गौमतम्
गौमतौ
गौमतान्
तृतीया
गौमतेन
गौमताभ्याम्
गौमतैः
चतुर्थी
गौमताय
गौमताभ्याम्
गौमतेभ्यः
पञ्चमी
गौमतात् / गौमताद्
गौमताभ्याम्
गौमतेभ्यः
षष्ठी
गौमतस्य
गौमतयोः
गौमतानाम्
सप्तमी
गौमते
गौमतयोः
गौमतेषु


अन्याः