गौपिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौपिकः
गौपिकौ
गौपिकाः
सम्बोधन
गौपिक
गौपिकौ
गौपिकाः
द्वितीया
गौपिकम्
गौपिकौ
गौपिकान्
तृतीया
गौपिकेन
गौपिकाभ्याम्
गौपिकैः
चतुर्थी
गौपिकाय
गौपिकाभ्याम्
गौपिकेभ्यः
पञ्चमी
गौपिकात् / गौपिकाद्
गौपिकाभ्याम्
गौपिकेभ्यः
षष्ठी
गौपिकस्य
गौपिकयोः
गौपिकानाम्
सप्तमी
गौपिके
गौपिकयोः
गौपिकेषु
 
एक
द्वि
बहु
प्रथमा
गौपिकः
गौपिकौ
गौपिकाः
सम्बोधन
गौपिक
गौपिकौ
गौपिकाः
द्वितीया
गौपिकम्
गौपिकौ
गौपिकान्
तृतीया
गौपिकेन
गौपिकाभ्याम्
गौपिकैः
चतुर्थी
गौपिकाय
गौपिकाभ्याम्
गौपिकेभ्यः
पञ्चमी
गौपिकात् / गौपिकाद्
गौपिकाभ्याम्
गौपिकेभ्यः
षष्ठी
गौपिकस्य
गौपिकयोः
गौपिकानाम्
सप्तमी
गौपिके
गौपिकयोः
गौपिकेषु