गौधेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौधेयः
गौधेयौ
गौधेयाः
सम्बोधन
गौधेय
गौधेयौ
गौधेयाः
द्वितीया
गौधेयम्
गौधेयौ
गौधेयान्
तृतीया
गौधेयेन
गौधेयाभ्याम्
गौधेयैः
चतुर्थी
गौधेयाय
गौधेयाभ्याम्
गौधेयेभ्यः
पञ्चमी
गौधेयात् / गौधेयाद्
गौधेयाभ्याम्
गौधेयेभ्यः
षष्ठी
गौधेयस्य
गौधेययोः
गौधेयानाम्
सप्तमी
गौधेये
गौधेययोः
गौधेयेषु
 
एक
द्वि
बहु
प्रथमा
गौधेयः
गौधेयौ
गौधेयाः
सम्बोधन
गौधेय
गौधेयौ
गौधेयाः
द्वितीया
गौधेयम्
गौधेयौ
गौधेयान्
तृतीया
गौधेयेन
गौधेयाभ्याम्
गौधेयैः
चतुर्थी
गौधेयाय
गौधेयाभ्याम्
गौधेयेभ्यः
पञ्चमी
गौधेयात् / गौधेयाद्
गौधेयाभ्याम्
गौधेयेभ्यः
षष्ठी
गौधेयस्य
गौधेययोः
गौधेयानाम्
सप्तमी
गौधेये
गौधेययोः
गौधेयेषु