गौदन्तेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौदन्तेयः
गौदन्तेयौ
गौदन्तेयाः
सम्बोधन
गौदन्तेय
गौदन्तेयौ
गौदन्तेयाः
द्वितीया
गौदन्तेयम्
गौदन्तेयौ
गौदन्तेयान्
तृतीया
गौदन्तेयेन
गौदन्तेयाभ्याम्
गौदन्तेयैः
चतुर्थी
गौदन्तेयाय
गौदन्तेयाभ्याम्
गौदन्तेयेभ्यः
पञ्चमी
गौदन्तेयात् / गौदन्तेयाद्
गौदन्तेयाभ्याम्
गौदन्तेयेभ्यः
षष्ठी
गौदन्तेयस्य
गौदन्तेययोः
गौदन्तेयानाम्
सप्तमी
गौदन्तेये
गौदन्तेययोः
गौदन्तेयेषु
 
एक
द्वि
बहु
प्रथमा
गौदन्तेयः
गौदन्तेयौ
गौदन्तेयाः
सम्बोधन
गौदन्तेय
गौदन्तेयौ
गौदन्तेयाः
द्वितीया
गौदन्तेयम्
गौदन्तेयौ
गौदन्तेयान्
तृतीया
गौदन्तेयेन
गौदन्तेयाभ्याम्
गौदन्तेयैः
चतुर्थी
गौदन्तेयाय
गौदन्तेयाभ्याम्
गौदन्तेयेभ्यः
पञ्चमी
गौदन्तेयात् / गौदन्तेयाद्
गौदन्तेयाभ्याम्
गौदन्तेयेभ्यः
षष्ठी
गौदन्तेयस्य
गौदन्तेययोः
गौदन्तेयानाम्
सप्तमी
गौदन्तेये
गौदन्तेययोः
गौदन्तेयेषु