गौणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौणिकः
गौणिकौ
गौणिकाः
सम्बोधन
गौणिक
गौणिकौ
गौणिकाः
द्वितीया
गौणिकम्
गौणिकौ
गौणिकान्
तृतीया
गौणिकेन
गौणिकाभ्याम्
गौणिकैः
चतुर्थी
गौणिकाय
गौणिकाभ्याम्
गौणिकेभ्यः
पञ्चमी
गौणिकात् / गौणिकाद्
गौणिकाभ्याम्
गौणिकेभ्यः
षष्ठी
गौणिकस्य
गौणिकयोः
गौणिकानाम्
सप्तमी
गौणिके
गौणिकयोः
गौणिकेषु
 
एक
द्वि
बहु
प्रथमा
गौणिकः
गौणिकौ
गौणिकाः
सम्बोधन
गौणिक
गौणिकौ
गौणिकाः
द्वितीया
गौणिकम्
गौणिकौ
गौणिकान्
तृतीया
गौणिकेन
गौणिकाभ्याम्
गौणिकैः
चतुर्थी
गौणिकाय
गौणिकाभ्याम्
गौणिकेभ्यः
पञ्चमी
गौणिकात् / गौणिकाद्
गौणिकाभ्याम्
गौणिकेभ्यः
षष्ठी
गौणिकस्य
गौणिकयोः
गौणिकानाम्
सप्तमी
गौणिके
गौणिकयोः
गौणिकेषु


अन्याः