गोष्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
सम्बोधन
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
द्वितीया
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
तृतीया
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
चतुर्थी
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
पञ्चमी
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
षष्ठी
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
सप्तमी
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
सम्बोधन
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
द्वितीया
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
तृतीया
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
चतुर्थी
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
पञ्चमी
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
षष्ठी
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
सप्तमी
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु


अन्याः