गोर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोर्यः
गोर्यौ
गोर्याः
सम्बोधन
गोर्य
गोर्यौ
गोर्याः
द्वितीया
गोर्यम्
गोर्यौ
गोर्यान्
तृतीया
गोर्येण
गोर्याभ्याम्
गोर्यैः
चतुर्थी
गोर्याय
गोर्याभ्याम्
गोर्येभ्यः
पञ्चमी
गोर्यात् / गोर्याद्
गोर्याभ्याम्
गोर्येभ्यः
षष्ठी
गोर्यस्य
गोर्ययोः
गोर्याणाम्
सप्तमी
गोर्ये
गोर्ययोः
गोर्येषु
 
एक
द्वि
बहु
प्रथमा
गोर्यः
गोर्यौ
गोर्याः
सम्बोधन
गोर्य
गोर्यौ
गोर्याः
द्वितीया
गोर्यम्
गोर्यौ
गोर्यान्
तृतीया
गोर्येण
गोर्याभ्याम्
गोर्यैः
चतुर्थी
गोर्याय
गोर्याभ्याम्
गोर्येभ्यः
पञ्चमी
गोर्यात् / गोर्याद्
गोर्याभ्याम्
गोर्येभ्यः
षष्ठी
गोर्यस्य
गोर्ययोः
गोर्याणाम्
सप्तमी
गोर्ये
गोर्ययोः
गोर्येषु


अन्याः