गोमयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोमयितव्यः
गोमयितव्यौ
गोमयितव्याः
सम्बोधन
गोमयितव्य
गोमयितव्यौ
गोमयितव्याः
द्वितीया
गोमयितव्यम्
गोमयितव्यौ
गोमयितव्यान्
तृतीया
गोमयितव्येन
गोमयितव्याभ्याम्
गोमयितव्यैः
चतुर्थी
गोमयितव्याय
गोमयितव्याभ्याम्
गोमयितव्येभ्यः
पञ्चमी
गोमयितव्यात् / गोमयितव्याद्
गोमयितव्याभ्याम्
गोमयितव्येभ्यः
षष्ठी
गोमयितव्यस्य
गोमयितव्ययोः
गोमयितव्यानाम्
सप्तमी
गोमयितव्ये
गोमयितव्ययोः
गोमयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोमयितव्यः
गोमयितव्यौ
गोमयितव्याः
सम्बोधन
गोमयितव्य
गोमयितव्यौ
गोमयितव्याः
द्वितीया
गोमयितव्यम्
गोमयितव्यौ
गोमयितव्यान्
तृतीया
गोमयितव्येन
गोमयितव्याभ्याम्
गोमयितव्यैः
चतुर्थी
गोमयितव्याय
गोमयितव्याभ्याम्
गोमयितव्येभ्यः
पञ्चमी
गोमयितव्यात् / गोमयितव्याद्
गोमयितव्याभ्याम्
गोमयितव्येभ्यः
षष्ठी
गोमयितव्यस्य
गोमयितव्ययोः
गोमयितव्यानाम्
सप्तमी
गोमयितव्ये
गोमयितव्ययोः
गोमयितव्येषु


अन्याः