गोमयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोमयमानः
गोमयमानौ
गोमयमानाः
सम्बोधन
गोमयमान
गोमयमानौ
गोमयमानाः
द्वितीया
गोमयमानम्
गोमयमानौ
गोमयमानान्
तृतीया
गोमयमानेन
गोमयमानाभ्याम्
गोमयमानैः
चतुर्थी
गोमयमानाय
गोमयमानाभ्याम्
गोमयमानेभ्यः
पञ्चमी
गोमयमानात् / गोमयमानाद्
गोमयमानाभ्याम्
गोमयमानेभ्यः
षष्ठी
गोमयमानस्य
गोमयमानयोः
गोमयमानानाम्
सप्तमी
गोमयमाने
गोमयमानयोः
गोमयमानेषु
 
एक
द्वि
बहु
प्रथमा
गोमयमानः
गोमयमानौ
गोमयमानाः
सम्बोधन
गोमयमान
गोमयमानौ
गोमयमानाः
द्वितीया
गोमयमानम्
गोमयमानौ
गोमयमानान्
तृतीया
गोमयमानेन
गोमयमानाभ्याम्
गोमयमानैः
चतुर्थी
गोमयमानाय
गोमयमानाभ्याम्
गोमयमानेभ्यः
पञ्चमी
गोमयमानात् / गोमयमानाद्
गोमयमानाभ्याम्
गोमयमानेभ्यः
षष्ठी
गोमयमानस्य
गोमयमानयोः
गोमयमानानाम्
सप्तमी
गोमयमाने
गोमयमानयोः
गोमयमानेषु


अन्याः