गोफितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोफितव्यः
गोफितव्यौ
गोफितव्याः
सम्बोधन
गोफितव्य
गोफितव्यौ
गोफितव्याः
द्वितीया
गोफितव्यम्
गोफितव्यौ
गोफितव्यान्
तृतीया
गोफितव्येन
गोफितव्याभ्याम्
गोफितव्यैः
चतुर्थी
गोफितव्याय
गोफितव्याभ्याम्
गोफितव्येभ्यः
पञ्चमी
गोफितव्यात् / गोफितव्याद्
गोफितव्याभ्याम्
गोफितव्येभ्यः
षष्ठी
गोफितव्यस्य
गोफितव्ययोः
गोफितव्यानाम्
सप्तमी
गोफितव्ये
गोफितव्ययोः
गोफितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोफितव्यः
गोफितव्यौ
गोफितव्याः
सम्बोधन
गोफितव्य
गोफितव्यौ
गोफितव्याः
द्वितीया
गोफितव्यम्
गोफितव्यौ
गोफितव्यान्
तृतीया
गोफितव्येन
गोफितव्याभ्याम्
गोफितव्यैः
चतुर्थी
गोफितव्याय
गोफितव्याभ्याम्
गोफितव्येभ्यः
पञ्चमी
गोफितव्यात् / गोफितव्याद्
गोफितव्याभ्याम्
गोफितव्येभ्यः
षष्ठी
गोफितव्यस्य
गोफितव्ययोः
गोफितव्यानाम्
सप्तमी
गोफितव्ये
गोफितव्ययोः
गोफितव्येषु


अन्याः