गोप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोप्तव्यः
गोप्तव्यौ
गोप्तव्याः
सम्बोधन
गोप्तव्य
गोप्तव्यौ
गोप्तव्याः
द्वितीया
गोप्तव्यम्
गोप्तव्यौ
गोप्तव्यान्
तृतीया
गोप्तव्येन
गोप्तव्याभ्याम्
गोप्तव्यैः
चतुर्थी
गोप्तव्याय
गोप्तव्याभ्याम्
गोप्तव्येभ्यः
पञ्चमी
गोप्तव्यात् / गोप्तव्याद्
गोप्तव्याभ्याम्
गोप्तव्येभ्यः
षष्ठी
गोप्तव्यस्य
गोप्तव्ययोः
गोप्तव्यानाम्
सप्तमी
गोप्तव्ये
गोप्तव्ययोः
गोप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
गोप्तव्यः
गोप्तव्यौ
गोप्तव्याः
सम्बोधन
गोप्तव्य
गोप्तव्यौ
गोप्तव्याः
द्वितीया
गोप्तव्यम्
गोप्तव्यौ
गोप्तव्यान्
तृतीया
गोप्तव्येन
गोप्तव्याभ्याम्
गोप्तव्यैः
चतुर्थी
गोप्तव्याय
गोप्तव्याभ्याम्
गोप्तव्येभ्यः
पञ्चमी
गोप्तव्यात् / गोप्तव्याद्
गोप्तव्याभ्याम्
गोप्तव्येभ्यः
षष्ठी
गोप्तव्यस्य
गोप्तव्ययोः
गोप्तव्यानाम्
सप्तमी
गोप्तव्ये
गोप्तव्ययोः
गोप्तव्येषु


अन्याः