गोपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपितव्यः
गोपितव्यौ
गोपितव्याः
सम्बोधन
गोपितव्य
गोपितव्यौ
गोपितव्याः
द्वितीया
गोपितव्यम्
गोपितव्यौ
गोपितव्यान्
तृतीया
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
चतुर्थी
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
पञ्चमी
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
षष्ठी
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
सप्तमी
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोपितव्यः
गोपितव्यौ
गोपितव्याः
सम्बोधन
गोपितव्य
गोपितव्यौ
गोपितव्याः
द्वितीया
गोपितव्यम्
गोपितव्यौ
गोपितव्यान्
तृतीया
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
चतुर्थी
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
पञ्चमी
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
षष्ठी
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
सप्तमी
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु


अन्याः