गोपायितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायितव्यः
गोपायितव्यौ
गोपायितव्याः
सम्बोधन
गोपायितव्य
गोपायितव्यौ
गोपायितव्याः
द्वितीया
गोपायितव्यम्
गोपायितव्यौ
गोपायितव्यान्
तृतीया
गोपायितव्येन
गोपायितव्याभ्याम्
गोपायितव्यैः
चतुर्थी
गोपायितव्याय
गोपायितव्याभ्याम्
गोपायितव्येभ्यः
पञ्चमी
गोपायितव्यात् / गोपायितव्याद्
गोपायितव्याभ्याम्
गोपायितव्येभ्यः
षष्ठी
गोपायितव्यस्य
गोपायितव्ययोः
गोपायितव्यानाम्
सप्तमी
गोपायितव्ये
गोपायितव्ययोः
गोपायितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोपायितव्यः
गोपायितव्यौ
गोपायितव्याः
सम्बोधन
गोपायितव्य
गोपायितव्यौ
गोपायितव्याः
द्वितीया
गोपायितव्यम्
गोपायितव्यौ
गोपायितव्यान्
तृतीया
गोपायितव्येन
गोपायितव्याभ्याम्
गोपायितव्यैः
चतुर्थी
गोपायितव्याय
गोपायितव्याभ्याम्
गोपायितव्येभ्यः
पञ्चमी
गोपायितव्यात् / गोपायितव्याद्
गोपायितव्याभ्याम्
गोपायितव्येभ्यः
षष्ठी
गोपायितव्यस्य
गोपायितव्ययोः
गोपायितव्यानाम्
सप्तमी
गोपायितव्ये
गोपायितव्ययोः
गोपायितव्येषु


अन्याः