गोपायनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायनीयः
गोपायनीयौ
गोपायनीयाः
सम्बोधन
गोपायनीय
गोपायनीयौ
गोपायनीयाः
द्वितीया
गोपायनीयम्
गोपायनीयौ
गोपायनीयान्
तृतीया
गोपायनीयेन
गोपायनीयाभ्याम्
गोपायनीयैः
चतुर्थी
गोपायनीयाय
गोपायनीयाभ्याम्
गोपायनीयेभ्यः
पञ्चमी
गोपायनीयात् / गोपायनीयाद्
गोपायनीयाभ्याम्
गोपायनीयेभ्यः
षष्ठी
गोपायनीयस्य
गोपायनीययोः
गोपायनीयानाम्
सप्तमी
गोपायनीये
गोपायनीययोः
गोपायनीयेषु
 
एक
द्वि
बहु
प्रथमा
गोपायनीयः
गोपायनीयौ
गोपायनीयाः
सम्बोधन
गोपायनीय
गोपायनीयौ
गोपायनीयाः
द्वितीया
गोपायनीयम्
गोपायनीयौ
गोपायनीयान्
तृतीया
गोपायनीयेन
गोपायनीयाभ्याम्
गोपायनीयैः
चतुर्थी
गोपायनीयाय
गोपायनीयाभ्याम्
गोपायनीयेभ्यः
पञ्चमी
गोपायनीयात् / गोपायनीयाद्
गोपायनीयाभ्याम्
गोपायनीयेभ्यः
षष्ठी
गोपायनीयस्य
गोपायनीययोः
गोपायनीयानाम्
सप्तमी
गोपायनीये
गोपायनीययोः
गोपायनीयेषु


अन्याः