गोपायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायकः
गोपायकौ
गोपायकाः
सम्बोधन
गोपायक
गोपायकौ
गोपायकाः
द्वितीया
गोपायकम्
गोपायकौ
गोपायकान्
तृतीया
गोपायकेन
गोपायकाभ्याम्
गोपायकैः
चतुर्थी
गोपायकाय
गोपायकाभ्याम्
गोपायकेभ्यः
पञ्चमी
गोपायकात् / गोपायकाद्
गोपायकाभ्याम्
गोपायकेभ्यः
षष्ठी
गोपायकस्य
गोपायकयोः
गोपायकानाम्
सप्तमी
गोपायके
गोपायकयोः
गोपायकेषु
 
एक
द्वि
बहु
प्रथमा
गोपायकः
गोपायकौ
गोपायकाः
सम्बोधन
गोपायक
गोपायकौ
गोपायकाः
द्वितीया
गोपायकम्
गोपायकौ
गोपायकान्
तृतीया
गोपायकेन
गोपायकाभ्याम्
गोपायकैः
चतुर्थी
गोपायकाय
गोपायकाभ्याम्
गोपायकेभ्यः
पञ्चमी
गोपायकात् / गोपायकाद्
गोपायकाभ्याम्
गोपायकेभ्यः
षष्ठी
गोपायकस्य
गोपायकयोः
गोपायकानाम्
सप्तमी
गोपायके
गोपायकयोः
गोपायकेषु


अन्याः