गोपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपयितव्यः
गोपयितव्यौ
गोपयितव्याः
सम्बोधन
गोपयितव्य
गोपयितव्यौ
गोपयितव्याः
द्वितीया
गोपयितव्यम्
गोपयितव्यौ
गोपयितव्यान्
तृतीया
गोपयितव्येन
गोपयितव्याभ्याम्
गोपयितव्यैः
चतुर्थी
गोपयितव्याय
गोपयितव्याभ्याम्
गोपयितव्येभ्यः
पञ्चमी
गोपयितव्यात् / गोपयितव्याद्
गोपयितव्याभ्याम्
गोपयितव्येभ्यः
षष्ठी
गोपयितव्यस्य
गोपयितव्ययोः
गोपयितव्यानाम्
सप्तमी
गोपयितव्ये
गोपयितव्ययोः
गोपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोपयितव्यः
गोपयितव्यौ
गोपयितव्याः
सम्बोधन
गोपयितव्य
गोपयितव्यौ
गोपयितव्याः
द्वितीया
गोपयितव्यम्
गोपयितव्यौ
गोपयितव्यान्
तृतीया
गोपयितव्येन
गोपयितव्याभ्याम्
गोपयितव्यैः
चतुर्थी
गोपयितव्याय
गोपयितव्याभ्याम्
गोपयितव्येभ्यः
पञ्चमी
गोपयितव्यात् / गोपयितव्याद्
गोपयितव्याभ्याम्
गोपयितव्येभ्यः
षष्ठी
गोपयितव्यस्य
गोपयितव्ययोः
गोपयितव्यानाम्
सप्तमी
गोपयितव्ये
गोपयितव्ययोः
गोपयितव्येषु


अन्याः