गोपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपमानः
गोपमानौ
गोपमानाः
सम्बोधन
गोपमान
गोपमानौ
गोपमानाः
द्वितीया
गोपमानम्
गोपमानौ
गोपमानान्
तृतीया
गोपमानेन
गोपमानाभ्याम्
गोपमानैः
चतुर्थी
गोपमानाय
गोपमानाभ्याम्
गोपमानेभ्यः
पञ्चमी
गोपमानात् / गोपमानाद्
गोपमानाभ्याम्
गोपमानेभ्यः
षष्ठी
गोपमानस्य
गोपमानयोः
गोपमानानाम्
सप्तमी
गोपमाने
गोपमानयोः
गोपमानेषु
 
एक
द्वि
बहु
प्रथमा
गोपमानः
गोपमानौ
गोपमानाः
सम्बोधन
गोपमान
गोपमानौ
गोपमानाः
द्वितीया
गोपमानम्
गोपमानौ
गोपमानान्
तृतीया
गोपमानेन
गोपमानाभ्याम्
गोपमानैः
चतुर्थी
गोपमानाय
गोपमानाभ्याम्
गोपमानेभ्यः
पञ्चमी
गोपमानात् / गोपमानाद्
गोपमानाभ्याम्
गोपमानेभ्यः
षष्ठी
गोपमानस्य
गोपमानयोः
गोपमानानाम्
सप्तमी
गोपमाने
गोपमानयोः
गोपमानेषु


अन्याः