गोधूम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोधूमः
गोधूमौ
गोधूमाः
सम्बोधन
गोधूम
गोधूमौ
गोधूमाः
द्वितीया
गोधूमम्
गोधूमौ
गोधूमान्
तृतीया
गोधूमेन
गोधूमाभ्याम्
गोधूमैः
चतुर्थी
गोधूमाय
गोधूमाभ्याम्
गोधूमेभ्यः
पञ्चमी
गोधूमात् / गोधूमाद्
गोधूमाभ्याम्
गोधूमेभ्यः
षष्ठी
गोधूमस्य
गोधूमयोः
गोधूमानाम्
सप्तमी
गोधूमे
गोधूमयोः
गोधूमेषु
 
एक
द्वि
बहु
प्रथमा
गोधूमः
गोधूमौ
गोधूमाः
सम्बोधन
गोधूम
गोधूमौ
गोधूमाः
द्वितीया
गोधूमम्
गोधूमौ
गोधूमान्
तृतीया
गोधूमेन
गोधूमाभ्याम्
गोधूमैः
चतुर्थी
गोधूमाय
गोधूमाभ्याम्
गोधूमेभ्यः
पञ्चमी
गोधूमात् / गोधूमाद्
गोधूमाभ्याम्
गोधूमेभ्यः
षष्ठी
गोधूमस्य
गोधूमयोः
गोधूमानाम्
सप्तमी
गोधूमे
गोधूमयोः
गोधूमेषु