गोधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोधितव्यः
गोधितव्यौ
गोधितव्याः
सम्बोधन
गोधितव्य
गोधितव्यौ
गोधितव्याः
द्वितीया
गोधितव्यम्
गोधितव्यौ
गोधितव्यान्
तृतीया
गोधितव्येन
गोधितव्याभ्याम्
गोधितव्यैः
चतुर्थी
गोधितव्याय
गोधितव्याभ्याम्
गोधितव्येभ्यः
पञ्चमी
गोधितव्यात् / गोधितव्याद्
गोधितव्याभ्याम्
गोधितव्येभ्यः
षष्ठी
गोधितव्यस्य
गोधितव्ययोः
गोधितव्यानाम्
सप्तमी
गोधितव्ये
गोधितव्ययोः
गोधितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोधितव्यः
गोधितव्यौ
गोधितव्याः
सम्बोधन
गोधितव्य
गोधितव्यौ
गोधितव्याः
द्वितीया
गोधितव्यम्
गोधितव्यौ
गोधितव्यान्
तृतीया
गोधितव्येन
गोधितव्याभ्याम्
गोधितव्यैः
चतुर्थी
गोधितव्याय
गोधितव्याभ्याम्
गोधितव्येभ्यः
पञ्चमी
गोधितव्यात् / गोधितव्याद्
गोधितव्याभ्याम्
गोधितव्येभ्यः
षष्ठी
गोधितव्यस्य
गोधितव्ययोः
गोधितव्यानाम्
सप्तमी
गोधितव्ये
गोधितव्ययोः
गोधितव्येषु


अन्याः