गोदन्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोदन्तः
गोदन्तौ
गोदन्ताः
सम्बोधन
गोदन्त
गोदन्तौ
गोदन्ताः
द्वितीया
गोदन्तम्
गोदन्तौ
गोदन्तान्
तृतीया
गोदन्तेन
गोदन्ताभ्याम्
गोदन्तैः
चतुर्थी
गोदन्ताय
गोदन्ताभ्याम्
गोदन्तेभ्यः
पञ्चमी
गोदन्तात् / गोदन्ताद्
गोदन्ताभ्याम्
गोदन्तेभ्यः
षष्ठी
गोदन्तस्य
गोदन्तयोः
गोदन्तानाम्
सप्तमी
गोदन्ते
गोदन्तयोः
गोदन्तेषु
 
एक
द्वि
बहु
प्रथमा
गोदन्तः
गोदन्तौ
गोदन्ताः
सम्बोधन
गोदन्त
गोदन्तौ
गोदन्ताः
द्वितीया
गोदन्तम्
गोदन्तौ
गोदन्तान्
तृतीया
गोदन्तेन
गोदन्ताभ्याम्
गोदन्तैः
चतुर्थी
गोदन्ताय
गोदन्ताभ्याम्
गोदन्तेभ्यः
पञ्चमी
गोदन्तात् / गोदन्ताद्
गोदन्ताभ्याम्
गोदन्तेभ्यः
षष्ठी
गोदन्तस्य
गोदन्तयोः
गोदन्तानाम्
सप्तमी
गोदन्ते
गोदन्तयोः
गोदन्तेषु