गोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोतव्यः
गोतव्यौ
गोतव्याः
सम्बोधन
गोतव्य
गोतव्यौ
गोतव्याः
द्वितीया
गोतव्यम्
गोतव्यौ
गोतव्यान्
तृतीया
गोतव्येन
गोतव्याभ्याम्
गोतव्यैः
चतुर्थी
गोतव्याय
गोतव्याभ्याम्
गोतव्येभ्यः
पञ्चमी
गोतव्यात् / गोतव्याद्
गोतव्याभ्याम्
गोतव्येभ्यः
षष्ठी
गोतव्यस्य
गोतव्ययोः
गोतव्यानाम्
सप्तमी
गोतव्ये
गोतव्ययोः
गोतव्येषु
 
एक
द्वि
बहु
प्रथमा
गोतव्यः
गोतव्यौ
गोतव्याः
सम्बोधन
गोतव्य
गोतव्यौ
गोतव्याः
द्वितीया
गोतव्यम्
गोतव्यौ
गोतव्यान्
तृतीया
गोतव्येन
गोतव्याभ्याम्
गोतव्यैः
चतुर्थी
गोतव्याय
गोतव्याभ्याम्
गोतव्येभ्यः
पञ्चमी
गोतव्यात् / गोतव्याद्
गोतव्याभ्याम्
गोतव्येभ्यः
षष्ठी
गोतव्यस्य
गोतव्ययोः
गोतव्यानाम्
सप्तमी
गोतव्ये
गोतव्ययोः
गोतव्येषु


अन्याः