गोजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोजितव्यः
गोजितव्यौ
गोजितव्याः
सम्बोधन
गोजितव्य
गोजितव्यौ
गोजितव्याः
द्वितीया
गोजितव्यम्
गोजितव्यौ
गोजितव्यान्
तृतीया
गोजितव्येन
गोजितव्याभ्याम्
गोजितव्यैः
चतुर्थी
गोजितव्याय
गोजितव्याभ्याम्
गोजितव्येभ्यः
पञ्चमी
गोजितव्यात् / गोजितव्याद्
गोजितव्याभ्याम्
गोजितव्येभ्यः
षष्ठी
गोजितव्यस्य
गोजितव्ययोः
गोजितव्यानाम्
सप्तमी
गोजितव्ये
गोजितव्ययोः
गोजितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोजितव्यः
गोजितव्यौ
गोजितव्याः
सम्बोधन
गोजितव्य
गोजितव्यौ
गोजितव्याः
द्वितीया
गोजितव्यम्
गोजितव्यौ
गोजितव्यान्
तृतीया
गोजितव्येन
गोजितव्याभ्याम्
गोजितव्यैः
चतुर्थी
गोजितव्याय
गोजितव्याभ्याम्
गोजितव्येभ्यः
पञ्चमी
गोजितव्यात् / गोजितव्याद्
गोजितव्याभ्याम्
गोजितव्येभ्यः
षष्ठी
गोजितव्यस्य
गोजितव्ययोः
गोजितव्यानाम्
सप्तमी
गोजितव्ये
गोजितव्ययोः
गोजितव्येषु


अन्याः