गोजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोजनीयः
गोजनीयौ
गोजनीयाः
सम्बोधन
गोजनीय
गोजनीयौ
गोजनीयाः
द्वितीया
गोजनीयम्
गोजनीयौ
गोजनीयान्
तृतीया
गोजनीयेन
गोजनीयाभ्याम्
गोजनीयैः
चतुर्थी
गोजनीयाय
गोजनीयाभ्याम्
गोजनीयेभ्यः
पञ्चमी
गोजनीयात् / गोजनीयाद्
गोजनीयाभ्याम्
गोजनीयेभ्यः
षष्ठी
गोजनीयस्य
गोजनीययोः
गोजनीयानाम्
सप्तमी
गोजनीये
गोजनीययोः
गोजनीयेषु
 
एक
द्वि
बहु
प्रथमा
गोजनीयः
गोजनीयौ
गोजनीयाः
सम्बोधन
गोजनीय
गोजनीयौ
गोजनीयाः
द्वितीया
गोजनीयम्
गोजनीयौ
गोजनीयान्
तृतीया
गोजनीयेन
गोजनीयाभ्याम्
गोजनीयैः
चतुर्थी
गोजनीयाय
गोजनीयाभ्याम्
गोजनीयेभ्यः
पञ्चमी
गोजनीयात् / गोजनीयाद्
गोजनीयाभ्याम्
गोजनीयेभ्यः
षष्ठी
गोजनीयस्य
गोजनीययोः
गोजनीयानाम्
सप्तमी
गोजनीये
गोजनीययोः
गोजनीयेषु


अन्याः