गेष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेष्यः
गेष्यौ
गेष्याः
सम्बोधन
गेष्य
गेष्यौ
गेष्याः
द्वितीया
गेष्यम्
गेष्यौ
गेष्यान्
तृतीया
गेष्येण
गेष्याभ्याम्
गेष्यैः
चतुर्थी
गेष्याय
गेष्याभ्याम्
गेष्येभ्यः
पञ्चमी
गेष्यात् / गेष्याद्
गेष्याभ्याम्
गेष्येभ्यः
षष्ठी
गेष्यस्य
गेष्ययोः
गेष्याणाम्
सप्तमी
गेष्ये
गेष्ययोः
गेष्येषु
 
एक
द्वि
बहु
प्रथमा
गेष्यः
गेष्यौ
गेष्याः
सम्बोधन
गेष्य
गेष्यौ
गेष्याः
द्वितीया
गेष्यम्
गेष्यौ
गेष्यान्
तृतीया
गेष्येण
गेष्याभ्याम्
गेष्यैः
चतुर्थी
गेष्याय
गेष्याभ्याम्
गेष्येभ्यः
पञ्चमी
गेष्यात् / गेष्याद्
गेष्याभ्याम्
गेष्येभ्यः
षष्ठी
गेष्यस्य
गेष्ययोः
गेष्याणाम्
सप्तमी
गेष्ये
गेष्ययोः
गेष्येषु


अन्याः