गेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेषकः
गेषकौ
गेषकाः
सम्बोधन
गेषक
गेषकौ
गेषकाः
द्वितीया
गेषकम्
गेषकौ
गेषकान्
तृतीया
गेषकेण
गेषकाभ्याम्
गेषकैः
चतुर्थी
गेषकाय
गेषकाभ्याम्
गेषकेभ्यः
पञ्चमी
गेषकात् / गेषकाद्
गेषकाभ्याम्
गेषकेभ्यः
षष्ठी
गेषकस्य
गेषकयोः
गेषकाणाम्
सप्तमी
गेषके
गेषकयोः
गेषकेषु
 
एक
द्वि
बहु
प्रथमा
गेषकः
गेषकौ
गेषकाः
सम्बोधन
गेषक
गेषकौ
गेषकाः
द्वितीया
गेषकम्
गेषकौ
गेषकान्
तृतीया
गेषकेण
गेषकाभ्याम्
गेषकैः
चतुर्थी
गेषकाय
गेषकाभ्याम्
गेषकेभ्यः
पञ्चमी
गेषकात् / गेषकाद्
गेषकाभ्याम्
गेषकेभ्यः
षष्ठी
गेषकस्य
गेषकयोः
गेषकाणाम्
सप्तमी
गेषके
गेषकयोः
गेषकेषु


अन्याः