गेवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवितः
गेवितौ
गेविताः
सम्बोधन
गेवित
गेवितौ
गेविताः
द्वितीया
गेवितम्
गेवितौ
गेवितान्
तृतीया
गेवितेन
गेविताभ्याम्
गेवितैः
चतुर्थी
गेविताय
गेविताभ्याम्
गेवितेभ्यः
पञ्चमी
गेवितात् / गेविताद्
गेविताभ्याम्
गेवितेभ्यः
षष्ठी
गेवितस्य
गेवितयोः
गेवितानाम्
सप्तमी
गेविते
गेवितयोः
गेवितेषु
 
एक
द्वि
बहु
प्रथमा
गेवितः
गेवितौ
गेविताः
सम्बोधन
गेवित
गेवितौ
गेविताः
द्वितीया
गेवितम्
गेवितौ
गेवितान्
तृतीया
गेवितेन
गेविताभ्याम्
गेवितैः
चतुर्थी
गेविताय
गेविताभ्याम्
गेवितेभ्यः
पञ्चमी
गेवितात् / गेविताद्
गेविताभ्याम्
गेवितेभ्यः
षष्ठी
गेवितस्य
गेवितयोः
गेवितानाम्
सप्तमी
गेविते
गेवितयोः
गेवितेषु


अन्याः